Hindi, asked by ajomon73141, 8 months ago

एकस्मिन् नगरे एक: नृप: आसीत् | एक: वानर: तस्य प्रिय: अभवत | एकदा
नृप: सुप्त: आसीत् | तदा स: वानर: व्यजनेन तम् अवीजयत | तदैव एका
मक्षिका नृपस्य नासिकायाम् उपाविशत् | वानर: वारम् वारम् मक्षिकां निवारयति
स्म |तथापि मक्षिका पुनः पुनः तत्रैव आगत्य अतिष्ठत् | वानरः मक्षिका हन्तुं
खड्गेन प्रहारं अकरोत् | मक्षिका तु उड्डीय दूरम् अगच्छत् किन्तु खड्ग प्रहारेण
नृपस्य नासिका छिन्ना अभवत | अत: कदापि मूर्खजनै: सह मित्रता न करणीया
प्रश्न.(क) एकपदेन उत्तरत – 4
1. नगरे क: प्रतिवसति स्म ?
2. क: सुप्त: आसीत् ?
3. वानर: व्यजनेन कम् अवीजयत ?
4. वानर: कस्य प्रिय: अभवत ?
(ख) पूर्णवाक्येन उत्तरत- 4
1.वानर: मक्षिकां हन्तुं किं अकरोत् ?
2. खड्गप्रहारेण किं अभवत ?
(ग) निर्देशानुसारं उत्तरत- 2
1.विभक्तिं लिखत
क. नृपस्य ------- ख. जनैः --------- ग. खड्गेन ------- घ. वानरः---------

Answers

Answered by mishrarishabh7530
4

Explanation:

नप:........................

Answered by s1392002176
3

Answer:

wrong answer because i don't know your answer is wrong

Similar questions