Hindi, asked by mansingh18482, 2 months ago

एकस्मिन् वने एकः काकः आसीत् । एकदा सः पिपासया पीडितः अभवत् । काकः जलं पातुम् इतस्ततः अभ्रमत् । परन्तु कुत्रापि जलं न अलभत । अन्ते सः एकं घटम् अपश्यत् । घटे स्वल्पं जलम् आसीत् । अतः सः जलं पातुम् असमर्थः अभवत् । अन्ते सः एकम् उपायम् अचिन्तयत् । सः पाषाणखण्डानि घटे अक्षिपत् । एवं क्रमेण जलम् उपरि समागच्छत् । काकः जलं पीत्वा सुखम् अलभत । उक्तम् च – “ उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ” इति ॥

एकपदेन उत्तरत :-
1.काकः कुत्र आसीत्? --------------------------------- |

Answers

Answered by khushisingh3132
3

plz Mark as brainlist if it helps u plzzz....

Answer:

ekasmin vane

Answered by StudyGamer50
1

Answer: वने is the correct answer

Similar questions