Hindi, asked by immamtachauhan, 3 months ago

एकदा राजकुमारः सिद्धार्थः विहारार्थम् उपवनं गतः । सहसा एकं क्रन्दन-ध्वनि श्रुत्वा सः इतस्ततः अपश्यत् । बाणेन विद्धः एकः हंसः भूमौ पतितः आसीत् । एतत् दृष्ट्वा सिद्धार्थस्य चित्तं करुणया व्याकुलं जातम् । सः धावित्वा हंसस्य शरीरात् बाणं निष्कास्य तम् अङ्के अधारयत् | अत्रान्तरे देवदत्तः धावन् तत्र प्राप्तः । सिद्धार्थस्य हस्ते हंसं दृष्ट्वा सः उच्चैः अवदत् - "सिद्धार्थ! एषः मम हंसः, मया बाणेन निपातितः, अतः मह्यं देहि । " सिद्धार्थः दृढतया अवदत् - "अहं न दास्यामि । अहम् अस्य रक्षकः अस्मि । " तदा तौ विवादं कुर्वन्तौ राजसभां गतौ । राजा सर्वं वृत्तान्तम् आकर्ण्य आदिशत् - "यस्य पार्श्वे हंसः आगमिष्यति तस्यैव भविष्यति । " हंसः सिद्धार्थस्य समीपं गतवान् । सत्यमिदम् । भक्षकात् रक्षकः श्रेयान् । 
1.एक पदेन उत्तरत (04)

1.क: कन्दन ध्वनि शरुकवान्

2. राजकुमार, सिद्धार्थ बिडारा कुत्र गतवान्।

3. सिद्धार्थ सरमा कि श्रुत्या इतस्ततः अपत्यता

4.क: दृढत्या अवदतः​

Answers

Answered by ps5881813
2

Answer:

1. siddhartha 2.viharartham 3.krandan dhvani 4.

Similar questions
Math, 1 month ago