Hindi, asked by pal007mukeshp52ekx, 8 months ago

एकदा सः दुहितुः शकुन्तलायाः विघ्नानां विनाशाय
सोमतीर्थ प्रति गतवान् आसीत्।
तदानीमेव राज्ञः दुष्यन्तस्य मृगयाविहाराः कल्पितः
अभवत्। वने विचरतः मृगम् अनुसरत: च दुष्यन्तस्य
यदा महाव्रतिनः कण्वस्य आश्रमे प्रवेशः अभवत्।
तदा मुनिकुमाराः अकथयत् आश्रमे मृगाणां वध
निषिद्धवन्तः। ततः राजा दुष्यन्तः राजोचितानि
उपकराणि त्यक्त्वा पाझ्यामेव आश्रमं गतवान्। तत्र
सखीभिः सह वृक्षान् सिञ्चन्त्या शकुन्तलया सह
नृपः दुष्यन्तस्य साक्षात्कारः अभवत्। दर्शनमात्रेण
उभयोः परस्परम् अनुरागः सञ्जातः। अतः तदानां
दुष्यन्तः शकुन्तलां गान्धर्व विधिना परिणीतवान्।
Translate into hindi

Answers

Answered by neelu1233
0

Sorry don't know about it.

please mark me as brainleast and follow me

Similar questions