Hindi, asked by vriteerabadia, 1 year ago

Essay on forest in sanskrit

Answers

Answered by VRAAA
54

वनं काननं अरण्यं इति नाम्ना प्रसिद्धं स्थलं  भौगोलिक रीत्या अत्यावश्यकम् अनिवार्यम् च। उन्नतवृक्षैः गुल्मैः भयंकर जीवजन्तुभिः आवृतः विस्तृत भूभागः हि वनम् इति संज्ञां लभते। भूमण्डले वनानि प्राणिणां बहूपकारं कुर्वन्ति। इमानि औषधानां स्रोतः एव। विविधाः वृक्षाः अस्मभ्यं सर्वप्रकारेण अनेकानि वस्तूनि यच्छन्ति। पर्यावरण संतुलने तु वनानां योगदानं अवर्णनीयं अस्ति। वन्य जन्तूनाम् आवास स्थानम् इदम् काननं। वनैः जन्तवः तथा जन्तुभिः वनानि शोभन्ते। वनेषु विभिन्न प्रकाराणि वनानि दृश्यन्ते। कानिचन शुष्कानि अपराणि च सर्वदा आर्द्राणि। ऋतूनां अनेकेषु रूपेषु परिवर्तनं, उचित समये वर्षागमनं च इतः अपि लाभदायकानां योगदाने वनानि अग्रेसराणि। जीवविज्ञानिनां कृते वनानि उत्कृष्ट भाणडागारम्।अध्ययनार्थं शोधकार्यार्थं च वनं तु अक्षयपात्रम् इव लक्ष्यते। वनानि प्राणवायोः उत्पादने अत्यधिकं सहाय्यं कुर्वन्ति। विष वायुं पक्त्वा जीवानां प्राण रक्षणं कुर्वन्ति। एतेषां घनानि विस्तृतानि मूलानि मृत्तिकानाम् अवरोधनं बहुधा कुर्वन्ति। 
इदम् अतीव शोकजन्यः विषयः यत् एतेषां नाशः सर्वत्र पश्यामः। बहुमुल्यानि औषधानि वनानाम् अमूल्यानि रत्नानि। मानवाः स्वार्थाय वनानां कर्तनं कुर्वन्तः पर्यावरणं दूषयन्ति। अस्य संदर्भे सार्वकारेण च वनरक्षकैः गंभीरं विचारं कृत्वा बहूनि योजनानि अपि कृतानि। वन महोत्सवस्य आयोजनं, वन वर्षस्य घोषणम् , वनानां संरक्षणे दृढ़ संकल्पम् इत्यादिभिः माध्यमैः जनेषु वनानां महत्वं प्रति जिज्ञासाम्  कल्पितुं शक्यते। यथा विदेशेषु वनानां विनाशः वेगेन संभवन्तः सन्ति तथा भारते न इति श्रूयते। अस्माभिः मिलित्वा वनानि रक्षितव्यानि संवर्धनीयानि।

Answered by shivansh395945
4

Answer:

I send you 2 images

Explanation:

MARK AS BRAILIEST PLEASE

Attachments:
Similar questions