History, asked by SuNsHiNe5779, 10 months ago

Essay on mother Teresa in Sanskrit

Answers

Answered by prathmeshshreypch9ul
8

Answer:

मदर् तेरेसा (Teresa ):

मदर् तेरेसा सुप्रसिद्धा समाजसेविका । रोमन् क्याथोलिक् सम्प्रदायस्य सन्यासिनी आसीत् । अस्याः पूर्वनाम "आग्नेसे गोन्क्से बोजक्सियु" । एषा अल्बेनियादेशीया, किन्तु भारतदेशस्य पौरत्वं प्राप्तवती । १९५० तमे संवत्सरे 'मिषनरीस् आफ् चारिटि' नामकसेवासङ्घं भारतस्य कोलकतानगरे स्थापितवती । अस्याः संस्थायाः केन्द्राणि आभारते स्थापितवती । न केवलं भारते किन्तु विभिन्नराष्ट्रेषु स्थापितवती । एतेषु केन्द्रेषु अनाथेभ्यः, अस्वस्थेभ्यः, दरिद्रेभ्यः च सर्वविधव्यवस्था कल्पिता अस्ति । ४५ वर्षाणाम् अपेक्षया अधिककालम् एषा सेवां कृतवती । दीनेषु एव देवं भावयन्ती सा सेवां कुर्वती च जीवितवती ।मदर् तेरेसा युगोस्लावियादेशस्य 'स्कूपेज्’ ग्रामे १९१० तमे संवत्सरे अगष्ट्मासस्य २७ तमे दिनाङ्के अजायत । अस्याः पिता निकोलास् बोजाक्सिया, माता ड्रेन् फिल् बेक्निल् । अस्याः सप्तमे वयसि पिता मृतवान् । अनन्तरं माता एव तां पालितवती । एनां रोमन् क्याथोलिक् क्रैस्तदेवालयस्य (चर्च्) अनुयायिनीं कृतवती । क्रैस्तदेवालयस्य सेवावातावरणादिकं दृष्ट्वा एषा प्रभाविता जाता । मम जीवने अपि ईदृशसेवाकार्यं करणीयम् इति सा चिन्तितवती । तेषु दिनेषु मया सन्यासदीक्षा स्वीकर्तव्या इति सा सङ्कल्पं कृतवती । तदर्थम् अष्टादशवयसि एव सा गृहात् निर्गता । मातरम्, सहोदरम्, बान्धवान् च त्यक्त्वा समाजसेवाकार्ये निरता जाता ।

Answered by anu1234wer
2

Answer:

My mother is an ordinary woman she is my superhero. In every step of my, she supported and encouraged me. Whether day or night she was always there for me no matter what the condition is. Furthermore, her every work, persistence, devotion, dedication, conduct is an inspiration for me.

Similar questions