Hindi, asked by sunitabehs1986, 6 months ago

४. एतेषां उत्तराणां प्रश्नवाक्यानि लिखतु :-
(क) शङ्कर: दशवादने निद्रां करोति।
(ख) शीला चतुर्वादने गृहम् आगच्छति।
(ग) रमा सार्धचतुर्वादने जलसेचनं करोति।
(घ) शशिधरः सपादषड्वादने अभ्यासं करोति।
(ङ) श्यामः सार्ध-अष्टवादने दूरदर्शनं पश्यति।​

Answers

Answered by rajlaxmi56
2

hi friend!

 <marquee behaviour-move><font color="maganta red"><h2>write in english only</ ht></marquee>

Similar questions