Hindi, asked by RaviRoyal9572, 3 months ago

Five lines about flag in Sanskrit

Answers

Answered by hunterzgaming
0

Explanation:

भारतस्य राष्ट्रध्वजः त्रिरङ्गः इति प्रसिद्धः । त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण अशोकचक्रेणसुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधित्वं करोति ।

Answered by faizshaikh9012
1

this is correct answer I am also in Sanskrit 10 standard

Attachments:
Similar questions