Environmental Sciences, asked by priyabhadresh2711, 24 days ago

Follow the illustration and frame sentences.
१.
अस्ति ।
Illustration: एतत्
अस्ति । (उद्यानम्, भ्रमणम्)
एतत् उद्यानम् भ्रमणयोग्यम् अस्ति ।
(भोजनम्, भक्षणम्)
एतत्
अस्ति ।
(गीतम्, श्रवणम्)
एतत्
अस्ति ।
(आम्ररसः, पेयम्)
एतत्
अस्ति ।
(प्रAन:,पत्रम्)
एतत्
अस्ति ।
(पुस्तकम्, पठनम्)
एतत्
२.
३.
४.
५.​

Answers

Answered by saniyapanjwani58
12

Answer:

the answer is shown in the image

Explanation:

hope it will help you

Attachments:
Similar questions