Music, asked by bharatipradhan1985, 4 months ago

(ग) मेघनाद: मक्षिका किम् अवदत् !
(ब) चटका काष्ठकूटं किम् अवदत् ?
मान​

Answers

Answered by nagendrac500gmailcom
7

Answer:

ग ) मेघनाद: मक्षिकां अवदत्‌ यत "यथाहं कथयामि तथा कुरुतम्। मक्षिके प्रथंम त्वं मध्याह्मे तस्य गजस्य कर्णे शब्दं कुरु, येन स: नयने निमील्य स्थास्यति। तदा काष्ठकूट चञ्च्वा तस्य नयने स्फोटयिष्यति एवं स: गज: अन्ध: भविष्यति। तृषार्त: स: जलाशयं गमिष्यति। मार्गें महान गर्त: अस्ति तस्य अन्टिके मम शब्देन तं गर्त जलाशयं मत्वा स तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।

Similar questions