ग्रामं परितः वृक्षाः सन्ति । ( वाक्ये अव्ययपदं किम् ?
Answers
Answered by
5
Answer:
ग्राम परित: व्रक्षा: सन्ति ।
अव्ययपदं >>> परित:
Similar questions