India Languages, asked by Vani96746, 1 month ago

गुरुशुश्रूषया ज्ञानम्।
सर्वस्य लोचनम् शास्त्रम्।
महाजनो येन गतः सः पन्थः।
आज्ञा गुरुणां हि अविचारणीया।
ज्ञान परम् बलम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्।
शरीरमाद्यं खलु धर्मसाधनम्।
आलस्यं हि मनुष्याणाम् शरीरस्थो महान् रिपुः।
नास्ति उद्यमसमो बन्धुः।
व्यवहारेण जायन्ते मित्राणि रिपवस्तथा।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम्।
विद्या ददाति विनयम्।
शठे शाठ्यम् समाचरेत्।

please translate it in English it is sanskrit sukti suda

first who will give the answer will be marked as brain list​

Answers

Answered by Anonymous
0

Answer:

Answer:

there is voltage change when current through a circuit changes as u know that voltage is current cross resistance so its simple that resistance is constant but current changes cases voltage change ? i hope it help u bye bro thx

Similar questions