ग्रीष्म ऋतौ मनुष्याः, पशवः- पक्षिणः च सर्वे अपि जीवाः अति -तीक्षणे-तापेन व्याकुला: जायंते। सूर्यस्य तीतरैः किरणें : पृथ्वी शुष्काः भवति सरांसि शुष्यन्ति, पादप: लताः च हरित - पैत्र - विहौना: जाफेन्ते। वन्य जन्तवः छायायाः अभावे जलाशयानां जलाभावे च व्याकुला इतस्ततः परिभ्रमन्ति । ते कुत्र अपि आश्रयं न आप्नुवन्ति खगाः स्वनीडेषु एव तिष्ठन्ति ।
( एकपदेन उत्तरत-2x1=2m. (क) का शुष्क : भवति? (ख) के व्याकुलाः भूत्वा परिभ्रमन्ति ?
(i) पूर्ण वाक्येन उत्तरत -2x2=4m. (क) के स्वनीडेषु एव तिष्ठन्ति ? (ख) ग्रीष्म ऋतु के के तीक्षण-तापेन व्याख्या जायंते?
(i) निर्देशानुसारम् उत्तरत-4x1=4m. (क)जायन्ते इति क्रियापदस्य किम् कर्तृ पदम् अत्र प्रपुक्तम्?
(1) जीवाः (2) पृथ्वी (3) तापेन (ख) 'पृथ्वी' अस्य किम् विशेषण पदम् अत्र प्रयुक्तम्?
10 शुष्कम् (2) शुष्काः (3) शुष्कानि
(ग) वृक्षा इति अर्थे किम् पदम् अत्र प्रयुक्तम् ? (1) लता: (2) जलाशय: (3) पादपाः
(घ) खगाः स्वनीडेषु एव तिष्ठन्ति अस्मिन् वाक्ये किम् अव्यय पदम् प्रयुक्तम्?
Answers
Answered by
0
Answer:
sry i can't understand hindi
Similar questions
English,
4 months ago
Science,
4 months ago
Social Sciences,
9 months ago
English,
1 year ago
Geography,
1 year ago