Hindi, asked by Nisthakataria5, 5 months ago

गौरवः
सौरभः
गौरवः
सौरभः
कणिका
गौरवः
सौरभ। अद्य अहं त्वां निजविद्यालयं नयामि।
भवतु! तव विद्यालयः कुत्र अस्ति?
मम विद्यालयः उद्यानस्य समीपे एव अस्ति। वयं पादाभ्याम् एव तत्र गच्छामः।
शोभनम्। आवाम् अपि तत्र गच्छावः।
भ्रात:! अहम् अपि त्वया सह गच्छामि।
अस्तु! शीघ्रं चल।
सर्वे विद्यालयं गच्छन्ति)
गौरवः
सौरभः
गौरव:
सौरभः
कणिका
अयम् अस्माकं विद्यालयः अस्ति। अत्र चतुस्सहस्रं छात्राः पठन्ति।
तव विद्यालये कति अध्यापकाः सन्ति?
मम विद्यालये द्विशतम् अध्यापकाः अध्यापिकाः च पाठयन्ति।
तव विद्यालयः अति सुन्दरः अस्ति। एषः विशालः अपि अस्ति।
पश्य, तत्र एकम् उद्यानम् अपि अस्ति।​

Answers

Answered by 1032005
0

Answer:

I

gg

I am not reading

hindi

I am not reading

hindi

I am not reading

hindi

Similar questions