India Languages, asked by namitajaipurpaeck9, 1 year ago

Gam dhatu in Sanskrit

Answers

Answered by abhinavkmj65
20
लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: गच्‍छति गच्‍छत: गच्‍छन्ति मध्‍यमपुरुष: गच्‍छसि गच्‍छथ: गच्‍छथ उत्‍तमपुरुष: गच्‍छामि गच्‍छाव: गच्‍छाम:


लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: गमिष्‍यति गमिष्‍यत: गमिष्‍यन्ति मध्‍यमपुरुष: गमिष्‍यसि गमिष्‍यथ: गमिष्‍यथ उत्‍तमपुरुष: गमिष्‍यामि गमिष्‍याव: गमिष्‍याम:

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अगच्‍छत् अगच्‍छताम् अगच्‍छन् मध्‍यमपुरुष: अगच्‍छ: अगच्‍छतम् अगच्‍छत उत्‍तमपुरुष: अगच्‍छम् अगच्‍छाव अगच्‍छाम

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: गच्‍छतु गच्‍छताम् गच्‍छन्‍तु मध्‍यमपुरुष: गच्‍छ गच्‍छतम् गच्‍छत उत्‍तमपुरुष: गच्‍छानि गच्‍छाव गच्‍छाम

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: गच्‍छेत् गच्‍छेताम् गच्‍छेयु: मध्‍यमपुरुष: गच्‍छे: गच्‍छेतम् गच्‍छेत उत्‍तमपुरुष: गच्‍छेयम् गच्‍छेव गच्‍छेम

Similar questions