Gam ke sabhi Dhatu Roop Sanskrit ke
Answers
Answer:
Explanation:
I HOPE THIS HELPS U.

Answer:
Explanation:
- लोट् लकार
पुरुष एकवचन द्विवचन वहुवचन
प्रथम पुरुष- गच्छतु गच्छताम् गच्छन्तु
मध्यम पुरुष- गच्छ गच्छतम् गच्छत
उत्तम पुरुष– गच्छानि गच्छाव गच्छाम
- लृट् लकार
पुरुष एकवचन द्विवचन वहुवचन
प्रथम पुरुष गमिष्यति गमिष्यतः गमिष्यन्ति
मध्यम पुरुष गमिष्यसि गमिष्यथः गमिष्यथ
उत्तम पुरुष गमिष्यामि गमिष्यावः गमिष्या
- लङ् लकार
पुरुष एकवचन द्विवचन वहुवचन
प्रथम पुरुष– अगच्छत् अगच्छताम् अगच्छन्
मध्यम पुरुष- अगच्छः अगच्छतम् अगच्छत
उत्तम पुरुष– अगच्छम् अगच्छाव अगच्छाम
- लट् लकार
पुरुष एकवचन द्विवचन वहुवचन
प्रथम पुरुष गच्छति गच्छत: गच्छन्ति
मध्यम पुरुष गच्छसि गच्छथः गच्छथ
उत्तम पुरुष गच्छामि गच्छावः गच्छामः
- विधिलिङ् लकार
पुरुष एकवचन द्विवचन वहुवचन
प्रथम पुरुष गच्छेत् गच्छेताम् गच्छेयुः
मध्यम पुरुष गच्छेः गच्छेतम् गच्छेत
उत्तम पुरुष गच्छेयम् गच्छेव गच्छेम
#SPJ2