World Languages, asked by shweta1384, 9 months ago

। गद्यांशं पठित्वा

. परेषाम् उपकार
हत्या अधोलिखितप्रश्नानाम् उत्तरं निर्देशानुसारं लिखत-
- उपकारः परोपकारः भवति। ये मानवाः केवलं स्व हिताय कार्यं कुर्वन्ति, ते स्वार्थिनः
का ये मानवाः परहिताय कार्यं कुर्वन्ति, ते परोपकारिणः भवन्ति। अस्मिन् लोके यः मानवः
वेन सह परहितस्य अपि कार्य करोति सः संसारे पूजनीयः भवति। वृक्षाः परहिताय फलन्ति,
परोपकाय वहन्ति, धेन्वः परहिताय एव दुग्धं यच्छन्ति। अतः सर्वे पूजनीयाः सन्ति। शरीरस्य
जोभा परोपकारेण भवति, सुवस्त्रैः सुगन्धितलेपैः च न भवति।

एकपदेन उत्तरत-(एक शब्द में उत्तर दीजिए।) (Answer in one word.)
(i) शरीरस्य शोभा केन भवति?
(ii) परेषाम् उपकारः किम् भवति?
(ii) के परहिताय फलन्ति?
(iv) काः परोपकाराय वहन्ति ?
गा -(परे वाक्य में उत्तर दीजिए।) (Answer in a complete sentence.)

READ THE PARAGRAPH AND ANSWER THE QUESTENS

Plzz answer fast​

Answers

Answered by kunalbharagaw
0

Answer:

1परोपकारेण

2उपकार

3वृक्षा:

4धेन्व :परिहिताय

Similar questions