English, asked by kumarsanjaya1971, 5 months ago

(घ) क
अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(क) तडागाः कुत्र निर्मीयन्ते स्म?
(ख) गजधराः कस्मिन् रूपे परिचिताः?
(ग) गजधराः किं कुर्वन्ति स्म?
(घ) के सम्माननीया:?​

Answers

Answered by shishir303
11

सारे प्रश्नों के उत्तर प्रस्तुत हैं...

अधोलिखितानां प्रश्नानामुत्तराणि प्रस्तुतः...

(क) तडागाः कुत्र निर्मीयन्ते स्म?

►तडागाः अशेषे हि देशे निर्मीयन्ते स्म।

(ख) गजधराः कस्मिन् रूपे परिचिताः?

► गजधराः ‘समाजस्य गाम्भीर्यस्य मापकाः’ इति रूपेण परिचिताः।

(ग) गजधराः किं कुर्वन्ति स्म?

► गजधराः नवनिर्माणस्य योजना प्रस्तुन्वन्ति स्म, भाविव्ययम् आकलयन्ति स्म, उपकरणभारान् संगृह्णन्ति स्म।

(घ) के सम्माननीया:?​

► गजधराः सम्माननीयाः।

☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼

Answered by barani79530
1

Explanation:

please mark as best answer and thank

Attachments:
Similar questions