Hindi, asked by goyalavi549, 17 days ago

(घ) निर्देशानुसारम् उत्तरत
(i) " सर्वे नवजीवनम् इव अनुभवन्ति।" अस्मिन् वाक्ये अव्ययपदं किम् ? (सर्वे, नवजीवनम् , इव)
(ii) ' पठनाय ' पदे का विभक्तिः गद्यांशे प्रयुक्तम्? (द्वितीया, चतुर्थी, पञ्चमी)
(iii) ' दृष्ट्वा ' पदे किम् प्रत्ययं अस्ति ?
कतवा,
(कत्वा,
क्त्वा)​

Answers

Answered by knapolean
0

Answer:

I don't know sorry

Explanation:

djgshfshcshfxngsnshsfbsggfhsfhsfhstustusysyrzfbzcnsv

Answered by saathvikbhat4000
0

Answer:

1. इव

2. चतुर्थी

3. क्त्वा

Similar questions