India Languages, asked by babedoll283, 1 year ago

घटनाक्रमानुसारं लिखत-(घटनाक्रम के अनुसार लिखिए-)
(क) उपरितः अवकरं क्षेप्तुम् उद्यातां रोजलिन् बालाः प्रवोधयन्ति।
(ख) प्लास्टिकस्य विविधापक्षान् विचारयितुं पर्यावरणसंरक्षेणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्टवा पर्यावरण विषये चिन्तिताः वालाः पपरस्परं विचारयन्ति।

Answers

Answered by shradhakapoor2
1

Vigyan Hai Ek Vigyan aur Vigyan se Milta Hai Gyan Gyan hota hai Buddhi Buddhi Mein Hota Hai dimag dimag Hamesha chalana Hota Hai

Similar questions