India Languages, asked by TransitionState, 9 months ago

घटनाक्रमानुसारं वाक्यसंयोजनं कुरुत (i) भ्रातुः कथनं श्रुत्वा सोमदत्त: मूकः जातः (ii) सर्वदा प्रेमदत्तस्तु वञ्चितो भवति स्म (iii) सोमदत्तस्तु क्षेत्रे रात्रौ शयनमेव करोति स्म (iv) प्रेमदत्तः क्षेत्रे दिवसपर्यन्तं परिश्रमं करोति स्म (v) महिषी कुपिता भूत्वा पादप्रहारेण सोमदत्तं ताडितवती

Answers

Answered by Anonymous
2

Answer:

घटनाक्रमानुसारं वाक्यसंयोजनं कुरुत

(i) सर्वदा प्रेमदत्तस्तु वञ्चितो भवति स्म

(ii) प्रेमदत्तः क्षेत्रे दिवसपर्यन्तं परिश्रमं करोति स्म

(iii) भ्रातुः कथनं श्रुत्वा सोमदत्त: मूकः जातः  

(iv) सोमदत्तस्तु क्षेत्रे रात्रौ शयनमेव करोति स्म  

(v) महिषी कुपिता भूत्वा पादप्रहारेण सोमदत्तं ताडितवती.

Answered by SushmitaAhluwalia
3

Answer:

घटनाक्रमानुसारं वाक्यसंयोजनं कुरुत-

(i) भ्रातुः कथनं श्रुत्वा सोमदत्त: मूकः जातः I

(ii) सर्वदा प्रेमदत्तस्तु वञ्चितो भवति स्म I

(iii) सोमदत्तस्तु क्षेत्रे रात्रौ शयनमेव करोति स्म I

(iv) प्रेमदत्तः क्षेत्रे दिवसपर्यन्तं परिश्रमं करोति स्म I

(v) महिषी कुपिता भूत्वा पादप्रहारेण सोमदत्तं ताडितवती I

एतत् प्रश्नस्य उत्तरम् अस्ति -

(i) प्रेमदत्तः क्षेत्रे दिवसपर्यन्तं परिश्रमं करोति स्म I

(ii) सोमदत्तस्तु क्षेत्रे रात्रौ शयनमेव करोति स्म I

(iii) सर्वदा प्रेमदत्तस्तु वञ्चितो भवति स्म I

(iv) महिषी कुपिता भूत्वा पादप्रहारेण सोमदत्तं ताडितवती I

(v) भ्रातुः कथनं श्रुत्वा सोमदत्त: मूकः जातः I

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: त्रयगशम: संहति श्रेयसी पुसामेन अस्ति।

Similar questions