World Languages, asked by ajaymohapatra1967, 16 days ago

१६. घटनाक्रमे वाक्यानि लिखत
(क) तस्मै शानदातुं इन्द्रः वेशं परिवर्व्य तस्य समीपं अगच्छत् ।
(ख) इदं त्वा तपोदत्तः विद्यां प्राप्तुं कुरुकुलं अगच्छत् ।
तदा तपोदत्तः इदं दृष्ट्वा तस्य उपहासं करोति ।
एक: तपोदत्तः तपस्य बालकः आसीत् ।
सः कथयविभोःव यर्थमेव सिक्ताभिः सेतुनिर्माणं
कटोषि।
सः पुरुषः गंगायाः सिक्ताभिः सेतुनिर्माणं आरभत ।
सः विघाप्रप्त्यै- यदि तपसा एव त्वं विद्याः प्राप्यसि अहं
अपि सिक्ताभिः सेतुनिर्माणं करिष्यामि ।​

Answers

Answered by drzuckta
1
Ghatnakram is given in the Sanskrit textbook please refer
Similar questions