India Languages, asked by r3iahchatGrA, 1 year ago

Gya dhatu roop in sankrit

Answers

Answered by anildeg
11
लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: गच्‍छति गच्‍छत: गच्‍छन्ति
मध्‍यमपुरुष: गच्‍छसि गच्‍छथ: गच्‍छथ
उत्‍तमपुरुष: गच्‍छामि गच्‍छाव: गच्‍छाम:


लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: गमिष्‍यति गमिष्‍यत: गमिष्‍यन्ति
मध्‍यमपुरुष: गमिष्‍यसि गमिष्‍यथ: गमिष्‍यथ
उत्‍तमपुरुष: गमिष्‍यामि गमिष्‍याव: गमिष्‍याम:

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अगच्‍छत् अगच्‍छताम् अगच्‍छन्
मध्‍यमपुरुष: अगच्‍छ: अगच्‍छतम् अगच्‍छत
उत्‍तमपुरुष: अगच्‍छम् अगच्‍छाव अगच्‍छाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: गच्‍छतु गच्‍छताम् गच्‍छन्‍तु
मध्‍यमपुरुष: गच्‍छ गच्‍छतम् गच्‍छत
उत्‍तमपुरुष: गच्‍छानि गच्‍छाव गच्‍छाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: गच्‍छेत् गच्‍छेताम् गच्‍छेयु:
मध्‍यमपुरुष: गच्‍छे: गच्‍छेतम् गच्‍छेत
उत्‍तमपुरुष: गच्‍छेयम् गच्‍छेव गच्‍छेम
Answered by Shreypandey82
1

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गच्‍छति गच्‍छत: गच्‍छन्ति

मध्‍यमपुरुष: गच्‍छसि गच्‍छथ: गच्‍छथ

उत्‍तमपुरुष: गच्‍छामि गच्‍छाव: गच्‍छाम:

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गमिष्‍यति गमिष्‍यत: गमिष्‍यन्ति

मध्‍यमपुरुष: गमिष्‍यसि गमिष्‍यथ: गमिष्‍यथ

उत्‍तमपुरुष: गमिष्‍यामि गमिष्‍याव: गमिष्‍याम:

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: अगच्‍छत् अगच्‍छताम् अगच्‍छन्

मध्‍यमपुरुष: अगच्‍छ: अगच्‍छतम् अगच्‍छत

उत्‍तमपुरुष: अगच्‍छम् अगच्‍छाव अगच्‍छाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गच्‍छतु गच्‍छताम् गच्‍छन्‍तु

मध्‍यमपुरुष: गच्‍छ गच्‍छतम् गच्‍छत

उत्‍तमपुरुष: गच्‍छानि गच्‍छाव गच्‍छाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुष: गच्‍छेत् गच्‍छेताम् गच्‍छेयु:

मध्‍यमपुरुष: गच्‍छे: गच्‍छेतम् गच्‍छेत

उत्‍तमपुरुष: गच्‍छेयम् गच्‍छेव गच्‍छेम

Similar questions