Hindi, asked by 9306890006, 5 months ago

है।
है।
एक: मुनिः नद्यां स्नानं कृत्वा सूर्याय अय॑म् अर्पयति स्म। सहसा तस्य हस्ते काकमुखात् एकः
मूषकः अपतत्। मूषक: भयेन कम्पते स्म। मुनिः तं मूषकं स्वाश्रमम् आनयत्। मूषकः आश्रमे
सुखेन वसति स्म। शिष्यैः सह क्रीडति स्म। एकदा एकः बिडालः मूषकं खादितुमुद्यतः भवति ।
मूषकः धावन् तस्य मुनेः समीपं आगच्छत्। सविनयं च मुनिम् अवदत्- भगवन्, एषः बिडालः
मां भक्षयितुम् इतः एव धावति । त्राहि माम्।" मुनिः मूषकं दृष्ट्वा अवदत्- "अलं भयेन। अहं
त्वां बिडालं करोमि।" "त्वमपि बिडालो भव।" अधुना मूषकः अपि बिडालः अभवत्। मूषक:
बिडालरूपेण निर्भयं वने विहरति स्म।
अथ एकदा तत्र एकः कुक्करः आगतः। कुक्कुरात् भीतः सः मूषकबिडालः पुनः मुनेः
समीपं गत्वा तं रक्षितुम् अप्रार्थयत्। मुनिः अवदत्- त्वमपि कुक्कुरः भव। मुनेः कृपया सः
शुनकः अभवत्। सः मूषकः कुक्कुरः भूत्वा अतीव प्रसन्नः आसीत्। कुक्कुरः भूत्वा सः सानन्दं
वने विहरतिस्म।
विक

Answers

Answered by husanpreetsinghbannu
0

Answer:

please follow me I'm new

Answered by linaparmar134
0

Explanation:

hshhdjdjudjhf y dress jslwbre fueksex

Similar questions