Computer Science, asked by 9451547711, 5 months ago

IL. अधोलिखितवाक्येषु रञ्जितपदान् शुद्धं कृत्वा वाक्यानि पुनः लिखत।
(निम्नलिखित वाक्यों में रंगीन पदों को शुद्ध करके वाक्यों को पुनः लिखिए।)
1. भवती किम् कार्यम् करोषि?
2. भवान् अत्र आसन्दिकायाम् तिष्ठ।
3. अहम् अद्य विद्यालयम् न गमिष्यसि।
4. युवाम् क्रीडाक्षेत्रे कन्दुकेन क्रीडेताम्।
5. भरतस्य राज्याभिषेक: अभवः।​

Answers

Answered by ranjeetsinghinfo76
1

Answer:

please write in english. And this is computer science section dont send any more subject homework in this section. Because it will get students confused...........

Similar questions