introduction in Sanskrit for Sanskrit slogan and also translate in hindi. ☺please give me answer to get brainlest tag.
killerofcrime:
hi
Answers
Answered by
1
संस्कृतं जगतः अतिप्राचीना समृद्घा शास्त्रीया च भाषा अस्ति। संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानं अलङ्करोति।
Similar questions