India Languages, asked by ddiya650, 10 months ago

जीवनसाफल्यं कीदृशः कृषकः पश्यति?

Answers

Answered by SushmitaAhluwalia
0

Answer:

जीवनसाफल्यं कीदृशः कृषकः पश्यति?

एतत् प्रश्नस्य उत्तरम् अस्ति-

कार्यरत: सन् कृषकः पश्यति I

एकपदेन - कार्यरत:

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: अष्ट: मृगपि च चन्दनम्  अस्ति-

एतत् प्रश्न गीतेन अस्ति -

भाग्यविधायी निजार्जिकर्म  I

यत्रश्रम: श्रियमर्जयति  I

त्यागधनानां तपोनिधीनां  

गाथां गायति कविवाणी  I

गङ्गाजलमिव नित्यं निर्मल

ज्ञानं शंसति यतिवाणी  II

यत्र हि नैव स्वदेहविमोह:  I

यत्र च कृषक: कार्यरत: सन्  I

पश्यति जीवनसाफल्यम्  

जीवनलक्ष्यम् न हि धनपदवी  

यत्र च पर जीवनपदसेवा II

Similar questions