Hindi, asked by shivani5223, 5 months ago

जनः पात्रताया: किम् आप्नोति?
कस्य आयुर्विद्या बलं च वर्धन्ते?
) विनयाद् किं भवति?
भारत्याः कोशः कीदृशः भवति?
सञ्चयात् कः क्षयम् आयाति?
व्ययतः कः वृद्धिम् आयाति?
कः साक्षात् महेश्वरः?
जनः धर्मात् किम् आप्नोति?
संस्कृत-रश्मि:-2​

Answers

Answered by syedshagufta548
1

????????????.. do dfkfglcmssk

Explanation:

.....sndkfodkks

Answered by sonubanjara337
0

Answer:

.... ke aaj ka adhik it sf k darsan

Similar questions