Biology, asked by maheshrajak270, 4 months ago

(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत्?​

Answers

Answered by krut36
3

Answer:

(1) अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत् ?

(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत् ?

(ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत्?

(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?

(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?

उत्तरम्- (क) सः मित्रैः गर्हितोऽभवत्।

(ख) सः तपोभिः विद्याम् अवाप्तुं प्रवृत्तोऽभवत्।

(ग) तपोदत्तः पुरुषेण बालुकाभिः सेतोर्निर्माणं दृष्ट्वा अहसत्।

(घ) तस्य प्रयासः बालुकाभिः सेतुनिर्माणम् इव आसीत्।

(ङ) सः विद्याग्रहणाय गुरुकुलं गतः।

Explanation:

hope it helps you

make me brainlist

Similar questions