(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत्?
Answers
Answered by
3
Answer:
(1) अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत् ?
(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत् ?
(ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत्?
(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?
उत्तरम्- (क) सः मित्रैः गर्हितोऽभवत्।
(ख) सः तपोभिः विद्याम् अवाप्तुं प्रवृत्तोऽभवत्।
(ग) तपोदत्तः पुरुषेण बालुकाभिः सेतोर्निर्माणं दृष्ट्वा अहसत्।
(घ) तस्य प्रयासः बालुकाभिः सेतुनिर्माणम् इव आसीत्।
(ङ) सः विद्याग्रहणाय गुरुकुलं गतः।
Explanation:
hope it helps you
make me brainlist
Similar questions