India Languages, asked by josesolomon2760, 5 months ago

(क) एकपदेन उत्तरत-(write any two among three questions)
i) कस्य भूमिः शस्यश्यामला अस्ति?
ii) अत्र कति ऋतवः क्रमशः आगच्छन्ति?
iii)अयं देशः कस्यां स्वर्ग: कथ्यते?
(ख) निर्देशानुशारं उत्तरत
(3)
i)पूरा भारते दुष्यंतः नाम नृपः अभवत् । अत्र किम् अव्ययपदम् ?
(भारत/नृपः/ दुष्यंतः/पूरा)
ii) 'गिरीराजः' इति पदस्य किं पर्यायवाचीपदं गाद्यांशे प्रयुक्तम् ?
(पर्वतराज:/नगराज:/गजराजः/ देवराजः)
iii) अस्ति इत्यत्र कः धातु
(अस्त्/अस्/असि/अत्)​

Answers

Answered by chsumanth88762
1

Answer:

please translate it in english

Similar questions