Biology, asked by anildehariya153, 2 months ago

(क) कः पशुः?
(ख) का भोगकरी?
(ग) के पुरुषं न विभूषयन्ति?
(घ) का एका पुरुषं समलङ्करोति?
(ङ) कानि क्षीयन्ते?​

Answers

Answered by shishir303
5

सभी प्रश्नों के उत्तर इस प्रकार होंगे...

सर्व प्रश्नाणाम् उत्तरम्...

(क) कः पशुः?

उत्तरम् विद्याविहीनः पशुः।

(ख) का भोगकरी?

उत्तरम् विद्या भोगकरी।

(ग) के पुरुषं न विभूषयन्ति?

उत्तरम् केयूराः पुरुषं न विभूषयन्ति।

(घ) का एका पुरुषं समलङ्करोति?

उत्तरम् वाणी एका पुरुषं समलङ्करोति।

(ङ) कानि क्षीयन्ते?​

उत्तरम् अखिल भूषणानि क्षीयन्ते।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Answered by barani79530
1

Explanation:

please mark as best answer and thank me

Attachments:
Similar questions