(क) कृषक: कुत्र वसति स्म?
Answers
Answered by
2
Explanation:
खरनखर: कस्मिंश्चित् वने प्रतिवसति स्म। (ख) महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत - "नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीव: आगच्छति। अत: अत्रैव निगूढ़ो भूत्वा तिष्ठामि" इति। ... नूनम् अस्मिन् बिले सिंह: अस्ति इति तर्कयामि।
Hope its help..
Similar questions