काकः वृक्षे मृत्तिकया
सुन्दरं गृहं निर्मितवान्।
चटका तृणैः स्वगृहं निर्मितवती।
Shee
एकदा भीषणे ग्रीष्मकाले सर्वत्र शुष्कम् अभवत्। सर्वे दुःखिनः आसन्।
चटकायाः गृहम् अपि नष्टम् अभवत्। सा खिन्ना आसीत्। सा चिन्तयति- “किं करोमि?"
परन्तु काकस्य गृहं न नष्टम्। तत् तु मृत्तिकायाः आसीत्।
चटका चिन्तयित्वा काकस्य गृहं गच्छति।
चटका काकं कथयति- "भ्रातः।
अस्मिन् भीषणे ग्रीष्मकाले मम गृहं नष्टम् अभवत्।
Answers
Answered by
1
Answer:
सुंदर घर ही अच्छा ठिकाना होता है
Similar questions