India Languages, asked by anu6345, 9 months ago

(क) नर+ईशः रक्षति।
(ख) हिमालयः उत्तरदिषायाम् अस्ति
(ग) अद्य मम परि+ईक्षा अस्ति।
(घ) देवर्षिः मम मित्रम् अस्ति।​

Answers

Answered by eshikachoudhari
1

Answer:

मानव (give your friends name)मम मित्रम् अस्ति |सः मम विद्यालये सहपाठी अस्ति |सः अतीव चतुरः कुशाग्रः च |आवां मिलित्वा विद्यालयं गच्छावः |सः सदैव स्वच्छगणवेशं परिधानं करोति |सः परीक्षायां सदा प्रथमः तिष्ठति |सः कदापि वृथा समयं न यापयति |अर्धावकाशे आवां मिलित्वा एव भोजनं कुर्वः |सः मां अभ्यासे अपि सहाय्यं करोति ||सः गृहे ,विद्यालये ,समाजे तथा च यत्र कुत्रापि गच्छति तत्र स्नेहं सम्मानम् च एव लभते |तथापि सः सदैव नम्रः एव भवति |अतः सः मम प्रियतमं मित्रम् अस्ति |

Similar questions