Hindi, asked by uk5138956, 3 months ago

क्रान्तिकारिणा मध्ये चन्द्रशेखरस्य नाम शिरोमणिरूपेण प्रसिद्धम् अस्ति। अस्य
जन्म झबुआजनपदे भावरा ग्रामे अभवत्। चन्द्रशेखरस्य जनकस्य नाम 3
श्री सीताराम तिवारी आसीत) सः जीवनस्य चतुर्दशे वर्षे एवं अध्ययन
परित्यज्य स्वतन्त्रतान्दोलने प्रवेशम् अकरोत् एवं मातृभूमये स्वरक्तं दत्वा
स्वतंत्रतायाः वृक्ष असिञ्चत्। 2
कारागारम अगच्छत। कारागारे सः
हवार काराग​

Answers

Answered by borhaderamchandra
1

Answer:

इसमे प्रश्न कहा है

Explanation:

कोणसे प्रकार का प्रश्न है

Similar questions