क) सूर्यस्य वर्णः _____ भवति ।
Answers
Answered by
6
Answer:
सूर्यस्य वर्णः ताम्रः कदा-कदा भवति? उत्तर: सूर्यस्य वर्णः ताम्रः उदयकाले अस्तकाले च भवति।
Similar questions
History,
3 months ago
Social Sciences,
3 months ago
English,
5 months ago
English,
5 months ago
Biology,
1 year ago