History, asked by nitadevi7722, 2 months ago

(क) सर्वे जन्तवः केन तुष्यन्ति?
(ख) पिककाकयोः भेदः कदा भवति?
(ग) कः गच्छन् योजनानां शतान्यपि याति?
(घ) अस्माभिः किं वक्तव्यम्?​

Answers

Answered by Anonymous
11

Answer:

प्रश्नानाम् उत्तराणि लिखत-

(क) सर्वे जन्तवः केन तुष्यन्ति?

(ख) पिककाकयोः भेदः कता भवति?

(ग) कः गच्छन् योजनानां शातन्यपि याति?

(घ) अस्माभिः किं वक्तव्यम्?

ANSWER:

(क) सर्वे जन्तवः प्रियवाक्येनप्रदानेन तुष्यन्ति?

(ख) पिककाकयोः भेदः वसंतसमये भवति।

(ग) पिपीलकः गच्छन् योजनानां शातन्यपि याति।

(घ) अस्माभिः प्रियं वक्तव्यम्।

Answered by Anonymous
4

Answer -

(क) सर्वे जन्तवः प्रियवाक्येन प्रदानेन तुष्यन्ति।

(ख) वसंतसमये पिककाकयोः भेदः भवति।

(ग) पिपीलकः गच्छन् योजनानां शातन्यपि याति।

(घ) अस्माभिः प्रियं वक्तव्यम्।

Similar questions