India Languages, asked by sonamrani15990, 13 days ago

'क्त्वा' स्थाने 'ल्यप्' प्रत्ययस्य प्रयोगं कुरुत-
(i) सः ईश्वरं नत्वा कार्य करोति।
सः ईश्वर
(प्र + नम् + ल्यप्) कार्यं करोति।
(ii) सः हसित्वा कथयति।
(प्र + हस् + ल्यप) कथयति।
(iii) सः दुष्कर्म त्यक्त्वा प्रसन्नः भवति।
सः दुष्कर्म
(परि + त्यज् + ल्यप्) प्रसन्नः भवति।
(iv) सा कन्या प्रकृतिसौन्दर्य ईक्षित्वा प्रसीदति।
सा कन्या प्रकृतिसौन्दर्य
(निर् + ईक्ष् + ल्यप्) प्रसीदति।
(v) कृपणः धनम् आप्त्वा प्रसीदति।
कृपणः धनम्
(प्र + आप् + ल्यप्) प्रसीदति।​

Answers

Answered by prathameshgovilkar1
4

Answer:

१) सः ईश्वरं प्रणम्य कार्यं करोति।

२) सः प्रहस्य कथयति।

३) सः दुष्कर्म परित्यज्य प्रसन्नः भवति।

४) सा कन्या प्रकृतिसौन्दर्यं निरीक्ष्य प्रसीदति।

५) कृपणः धनं आप्य प्रसीदति।

Similar questions