CBSE BOARD X, asked by agarwalpayal424, 9 months ago

(क) ‘‘त्याज्य न धैर्यम"' इति पाठ पठित्वा धैर्यमधिकृत्य कामपि अन्यां कथां दृष्टान्लं वा लिखत।

Answers

Answered by vikasbonangi
2

Explanation:

त्याज्यं न धैर्यं विधुरेऽपि काले

धैर्यात् कदाचिद्गतिमाप्नुयात् सः ।

यथा समुद्रेऽपि च पोतभङ्गे

तां यात्रिको वाञ्छति तर्तुमेव ॥

संकट काल में भी धैर्य का त्याग नहि करना चाहिए । कदाचित् धैर्य से उसे गति मिले । समंदर में, नौका टूट जाने पर भी यात्रिक तैरने की इच्छा रखता है ।

Similar questions