Hindi, asked by dulapallip6266, 1 year ago

क्या कोई मुझे याच के रूप बता सकता है प्लीज

Answers

Answered by AshishDehariya
0
लट् लकार:


एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:याचतेयाचेतेयाचन्तेमध्‍यमपुरुष:याचसेयाचेथेयाचध्वेउत्‍तमपुरुष:याचेयाचावहेयाचामहे


लृट् लकार:


एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:याचिष्यतेयाचिष्येतेयाचिष्यन्तेमध्‍यमपुरुष:याचिष्यसेयाचिष्येथेयाचिष्यध्वेउत्‍तमपुरुष:याचिष्येयाचिष्यावहेयाचिष्यामहे


लड्. लकार:


एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:अयाचतअयाचेताम्अयाचन्तमध्‍यमपुरुष:अयाचथाःअयाचेथाम्अयाचध्वम्उत्‍तमपुरुष:अयाचेअयाचावहिअयाचामहि


लोट् लकार:


एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:याचताम्याचेताम्याचन्ताम्मध्‍यमपुरुष:याचस्वयाचेथाम्याचध्वम्उत्‍तमपुरुष:याचैयाचावहैयाचामहै


विधिलिड्. लकार:


एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:याचेतयाचेयाताम्याचेरन्मध्‍यमपुरुष:याचेथाःयाचेयाथाम्याचेध्वम्उत्‍तमपुरुष:याचेययाचेवहियाचेमहि


आशीर्लिड्. लकार:


एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:याचिषीष्ठयाचिषीयास्ताम्याचिषीरन्मध्‍यमपुरुष:याचिषीष्ठाःयाचिषीयास्थाम्याचिषीध्वम्उत्‍तमपुरुष:याचिषीययाचिषीवहियाचिषीमहि


लिट् लकार:


एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:ययाचेययाचातेययाचिरेमध्‍यमपुरुष:ययाचिषेययाचाथेययाचिध्वेउत्‍तमपुरुष:ययाचेययाचिवहेययाचिमहे


लुट् लकार:


एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:याचितायाचितौयाचितारःमध्‍यमपुरुष:याचितासेयाचितासाथेयाचिताध्वेउत्‍तमपुरुष:याचिताहेयाचितास्वहेयाचितास्महे


लुड्. लकार:


एकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुष:अयाचिष्टअयाचिषाताम्अयाचिषतमध्‍यमपुरुष:अयाचिष्ठाःअयाचिषाथाम्अयाचिढ्वम्उत्‍तमपुरुष:अयाचिषिअयाचिष्वहिअयाचिष्महि


लृड्. लकार:


एकवचनम्

Answered by baghelrishabh154
1

Answer:

जय श्री राम,जय श्री राम,जय श्री राम,जय श्री राम,जय श्री राम,जय श्री राम

Similar questions