India Languages, asked by devanshu1117, 5 months ago

कस्य, के, किम्, कः
उदाहरणम्- गिरीशस्य जन्मदिवससमारोहे बालकाः, पुरुषाः महिला च आगच्छन्ति।
कस्य जन्मदिवससमारोहे बालकाः, पुरुषाः महिला च आगच्छन्ति?
(क) जनक: अभ्यागतानां स्वागतं करोति।

ख) जनाः भोजनं कृत्वा मिष्टान्नं खादन्ति।
"?
(ग) वृद्धा: आसन्दिकासु उपविष्टाः सन्ति।
?

Answers

Answered by AntaraBaranwal
2

Answer:

क) कः अभ्यागतानाम् स्वागतं करोति?

ख) के भोजनं कृत्वा मिष्ठान्नं खादन्ति?

ग) के आसन्दिकासु उपविष्टाः सन्ति?

Pls mark my answer as brainliest...

Answered by KrishnaKumar01
1

Answer:

Answer:

क) कः अभ्यागतानाम् स्वागतं करोति?

ख) के भोजनं कृत्वा मिष्ठान्नं खादन्ति?

ग) के आसन्दिकासु उपविष्टाः सन्ति?

Pls mark my answer as brainliest...

Similar questions