कस्य, के, किम्, कः
उदाहरणम्- गिरीशस्य जन्मदिवससमारोहे बालकाः, पुरुषाः महिला च आगच्छन्ति।
कस्य जन्मदिवससमारोहे बालकाः, पुरुषाः महिला च आगच्छन्ति?
(क) जनक: अभ्यागतानां स्वागतं करोति।
ख) जनाः भोजनं कृत्वा मिष्टान्नं खादन्ति।
"?
(ग) वृद्धा: आसन्दिकासु उपविष्टाः सन्ति।
?
Answers
Answered by
2
Answer:
क) कः अभ्यागतानाम् स्वागतं करोति?
ख) के भोजनं कृत्वा मिष्ठान्नं खादन्ति?
ग) के आसन्दिकासु उपविष्टाः सन्ति?
Pls mark my answer as brainliest...
Answered by
1
Answer:
Answer:
क) कः अभ्यागतानाम् स्वागतं करोति?
ख) के भोजनं कृत्वा मिष्ठान्नं खादन्ति?
ग) के आसन्दिकासु उपविष्टाः सन्ति?
Pls mark my answer as brainliest...
Similar questions
Math,
5 months ago
Math,
5 months ago
Math,
10 months ago
Social Sciences,
10 months ago
History,
1 year ago