(ख) गङ्गा पर्वतराजहिमालयात् प्रभावित। एषा सर्वासु नदीषु श्रेष्ठा पवित्रतमा च अस्ति।
गङ्गायाः उद्भवविषये एका कथा अस्ति। भगीरथ नाम नृपः पूर्वजानाम् उद्धाराय
तपस्याम् अकरोत् तपस्यायाः च प्रभावेण स गङ्गगां स्वर्गात् धरायाम् अवतारयितुं
समर्थोऽभवत्। अस्या तटे हरिद्वार-ऋषिकेश-प्रयाग-वाराणसी-इतयादीनि
तीर्थस्थानानि सन्ति।
एकपदेन उत्तरत।
(क) गङ्गा कस्मात् प्रभवति?
उत्तर-
(ख) भगीरथ: किमर्थं तपस्याम् अकरोत्?
उत्तर-
(ग) गङ्गा कीदृशी नदी अस्ती?
उत्तर-
(घ) क. गङ्गगां स्वार्गात् धरायाम् अवतारयितुं समर्थोऽभवत्।
उत्तर-
Answers
Answered by
0
Explanation:
(क) पर्वतराज हिमालयात्
(ख) पूर्वजानाम् उद्धाराय
(ग) तीर्थ स्थनानि
(घ) तपस्यायाः च प्रभावेण
Similar questions