Hindi, asked by py959426, 1 month ago




खण्डः 'क' (अपठित-अवबोधनम्)
10 अंका
1. अधोलिखितम् अनुच्छेद पठित्वा प्रश्नान् उत्तरत।
रांसारे बहवः धर्माः विविधाः सम्प्रदायाः विविधाः च विचारधाराः प्रचलिताः। किन्तु तेषु सत्यम् एव शाट
अस्ति। सत्यम् एव अस्माकं धर्मः। सत्येन एव पारस्परिक विश्वासस्य, प्रेम्णः, श्रद्धायाः अनुरागस्य च आ
भवति। सत्येन एव मानवः समाजे प्रतिष्ठा लमते। ये जनाः सर्वदा सत्यस्य मार्गम् अनुसरन्ति तेषां सर्वाः
सफला भवन्ति। महात्मा गान्धी आजीवन सत्यस्य आचरणं कविा जय प्राप्तवान्। सत्यमेव विजयस्य मूलम
लोके सर्वदा सत्यस्य जयः भवति न तु असत्यस्य।
अतः वयं सदा सत्यं वदेम सत्यस्य च मार्गे चलेमा
उक्तम् अपि –“सत्यमेव जयते।"
(क) एकपदेन उत्तरत। (केवलं प्रश्न द्वयम्)
1x2
1) लोके कस्य जयः भवति?
2) संसारे शाश्वत किम् अस्ति?
3) कः आजीवन सत्यस्य आचरणम् अकरोत् ?
Page No.1​

Answers

Answered by Tanisha5402Q
3

Answer:

???

Explanation:

po$t the pic , plz !

followers needed!

Similar questions