India Languages, asked by pbhanu4187, 1 year ago

lines on sunrise in sanskrit

Answers

Answered by tulu1
47
I hope it helps you.mark as brainlist.
Attachments:
Answered by coolthakursaini36
22

                  सूर्यस्य उदयकाल:

सूर्यस्य प्रकाश: अस्मिन् धरायां जीवनदायक:| उदिते सूर्य अन्धकार: दूरं भवति सर्वत्र सूर्यस्य प्रकाश: प्रसरति| सूर्यस्य प्रकाशेण एव नूतनानि पुष्पाणि विकसिताननि भवन्ति|

प्रात: काले यदा सूर्य: उदेति तदा वातावरणम् अति रमणीय: भवति| खगा: आकाशे उत्पतन्ति केचन् वृक्षाणाम् शाखाषु कलरवं कुर्वन्ति| सूर्यस्य प्रकाश: शैत्यं दूरं करोति| केचन् जना: सूर्याय जलस्य अर्घं ददन्ति|

Similar questions