ललितलतानां माला कीदृशी अस्ति? (एकपदे
रुचिरं संगमनं किमस्ति? (पूर्णवाक्येन उत्तरत)
कुसुमावलिः' अत्र सन्धिच्छेदं कुरुत।
'रमणीया' अत्र प्रकृति-प्रत्यय-विभागं कुरुत।
Answers
Answered by
3
Answer:
iska mean kya hai can explain
Similar questions
Math,
4 months ago
Physics,
4 months ago
Social Sciences,
9 months ago
Science,
9 months ago
Physics,
1 year ago