Hindi, asked by Kanishque2596, 5 months ago

मंजूषात: पदानि चित्वा अधोलिखितं संवादं पूरयन्तु - 5x1=05 [ पाठशालां , तव ,स्नेहशीला: , गच्छसि , पञ्चदश ] कृष्ण:- त्वं कुत्र (1)........................ ?राधा: - अहं (2)........................... गच्छामि।कृष्ण:- (3)...................................... पाठशालायां कति शिक्षका: ?राधा: - मम पाठशालायां (4)................................. शिक्षका: सन्ति।कृष्ण:- शिक्षकानां स्वभाव: कीदृश: अस्ति ?राधा: - ते (5)..................... सन्ति।

Answers

Answered by vijay12940
37

Answer:

1. गच्छसि ।

2. पाठशालां ।

3. तव ।

4. पञ्चदश।

5. स्नेहशीला।

Explanation:

Mark me as brainliest and plz follow me ok....

Similar questions