Hindi, asked by omsagar7a, 6 months ago

मौखिक प्रशन ऊत्तर

1) संस्कृते क्रियापदं मुलरउपम् किं उच्यते ?
2)किं लिङ्गानां अनुसारेण धतुरूपेसु परिवर्तनं भवती ?
3) भविष्यतकलार्थे कः लकारः प्रउज्यते ?
4)लङ्ग लकारः कस्य कालस्य बोधकाः ?​

Answers

Answered by delisha8050
2

Answer:

-लकारः दशसु लकारेषु अन्यतमः अस्ति। संस्कृतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा...

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् । ७.लोट् । ८.लुट् । ९.ऌट् । १०.ऌङ् ।

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

सार्वधातुकाः / सविकरणकालार्थाः

अर्धधातुकाः / अविकरणकालार्थाः

तत्र लट् लकारः वर्तमानकालं बोधयति ।

पठ् धातोः लट् लकारे रूपाणि

लट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुषः पठति पठतः पठन्ति

मध्यमपुरुषः पठसि पठथः पठथ

उत्तमपुरुषः पठामि पठावः पठामः

लट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)

लट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुषः ति तः अन्ति

मध्यमपुरुषः सि थः थ

उत्तमपुरुषः आमि आवः आमः

सेव् धातोः लट् लकारे रूपाणि

लट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुषः सेवते सेवेते सेवन्ते

मध्यमपुरुषः सेवसे सेवेसे सेवध्वे

उत्तमपुरुषः सेवे सेवावहे सेवामहे

लट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)

लट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्

प्रथमपुरुषः ते इते अन्ते

मध्यमपुरुषः से इथे ध्वे

उत्तमपुरुषः ई वहे महे

Similar questions