मुखमापतितं सेव्यं दुःखमापतितं तथा।
चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ।।1।।
Answers
Answer:
pls pls pls pls pls pls pls pls pls pls pls pls follow me and mark my answers as brainalist
Explanation:
क्रोधमूलो मनस्तापः क्रोधः संसारबन्धनम् ।
धर्मक्षयकरः क्रोधः तस्मात्क्रोधं परित्यज ॥ २६
krodhamulo manastapah krodhah sansarabandhanam |
dharmakshayakarah krodhah tasmat krodham parityaja ||
Anger is the root of mental disturbance, it ties one to worldly life
Anger ruins righteous values, therefore, give up anger
नात्यन्त गुणवत् किञ्चित नाचाप्यत्यन्तनिर्गुणम् ।
उभयं सर्वकार्येषु दृष्यते साध्वासाधुवा ॥ २७
There is no work which is good in all respects, nor bad in all respects
Both good and bad exist in every work.
न प्रहृष्यति सम्माने नापमाने च कुपयति ।
न कुद्धः परुषं ब्रूयात् स वै साधूतमः स्मृतः ॥ २८
Na prahrushyati sammane napamane cha kupyati |
Na kuddhaH parusham bruyat sa vai sadhutamah smrutah ||
Not overjoyed by honours, not angry by insults
Does not speak harsh words when angry, such a person in considered saintly
सुखमापतितं सेव्यं दु:खमापतितं तथा |
चक्रवत् परिवर्तन्ते दु:खानि च सुखानि च || २९
Sukhamapatitam sevyam dukhamapatitam tatha |
Chakravat parivartante dukhani cha sukhani cha ||
Enjoy and bear happiness and sadness that come your way.
Like in the turning wheel, both happiness and sadness keep alternating.
यथा हि एकेन चक्रेण न रथस्य गतिर्भवेत् ।
एवं पुरूषकारेण विना दैवं न सिध्यति ॥ ३०