Hindi, asked by SprihaSanyal, 1 month ago

मेरे परिवार पर संस्कृत में एक पैराग्राफ लिखें|
help me in writing a paragraph on my family in sanskrit
(urgent)​

Answers

Answered by priyanka2252003
1

Explanation:

मम कुटुम्बे चत्वारः सभ्याः विद्यन्ते - मम पिता, मम माता, मम अनुजा च इति त्रयः सभ्याः माम् विहाय। मम पिता श्रीविनय-पाटणकरः निवृत्तः प्राध्यापकः। जननी मे श्रीमती विनीता अपि निवृत्ता प्राध्यापिका, परम् सा अधुना सम्पूर्णम् गृहकार्यम् अनुतिष्ठति। अहम् दशम्याम् कक्ष्यायाम् अध्ययनम् करोमि।

Similar questions