Hindi, asked by atul3459, 10 months ago

( महापुरुषस्य जीवनचरितम्)
श्रीजवाहरलालनेहरु: महापुरुषः आसीत्। सः
देशभक्तः नायकः आसीत्। जवाहर: बाल्ये उच्च-
शिक्षायै आंग्लदेशम् अगच्छत्। तत्र स: विधिशास्त्रम्
अपठत्। सः भारतम् आगम्य देशस्य सेवायाम्
संलग्नः अभवत्।।
सः गान्धि-महोदयेन चालिते सत्याग्रहे
सम्मिलितः अभवत्। सः भारतस्य ग्रामे ग्रामे
अगच्छत्। सः सर्वान् जनान् अबोधयत् येन जनाः
स्वतन्त्रतायाः प्राप्तये यत्नम् कुर्वन्तु। जना: भारतस्य
स्वतन्त्रतायै उद्यताः अभवन्। सः सर्वं सुखम्
अत्यजत्। सः बहुवारम् कारागारम् अगच्छत्। अस्य
महापुरुषस्य प्रयत्नैः भारतम् स्वतन्त्रम् अभवत्।
श्रीजवाहरलालनेहरु: स्वतन्त्रस्य भारतस्य प्रथमः प्रधानमन्त्री अभवत्। सः देशस्य सेवायाम व
प्राणान् अत्यजत्। भारतीयाः सदा तं देशभक्तं सादरं स्मरिष्यन्ति।


Translate this Sanskrit in to Hindi ​

Answers

Answered by jeyanthi444
1

Answer:

I can't understand your language

Answered by varshini2111
0

Answer:

tell in english

i cant understand it

Similar questions